इङ्ग् + सन् धातुरूपाणि - इगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
इञ्जिगिषति
इञ्जिगिषतः
इञ्जिगिषन्ति
मध्यम
इञ्जिगिषसि
इञ्जिगिषथः
इञ्जिगिषथ
उत्तम
इञ्जिगिषामि
इञ्जिगिषावः
इञ्जिगिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
इञ्जिगिषाञ्चकार / इञ्जिगिषांचकार / इञ्जिगिषाम्बभूव / इञ्जिगिषांबभूव / इञ्जिगिषामास
इञ्जिगिषाञ्चक्रतुः / इञ्जिगिषांचक्रतुः / इञ्जिगिषाम्बभूवतुः / इञ्जिगिषांबभूवतुः / इञ्जिगिषामासतुः
इञ्जिगिषाञ्चक्रुः / इञ्जिगिषांचक्रुः / इञ्जिगिषाम्बभूवुः / इञ्जिगिषांबभूवुः / इञ्जिगिषामासुः
मध्यम
इञ्जिगिषाञ्चकर्थ / इञ्जिगिषांचकर्थ / इञ्जिगिषाम्बभूविथ / इञ्जिगिषांबभूविथ / इञ्जिगिषामासिथ
इञ्जिगिषाञ्चक्रथुः / इञ्जिगिषांचक्रथुः / इञ्जिगिषाम्बभूवथुः / इञ्जिगिषांबभूवथुः / इञ्जिगिषामासथुः
इञ्जिगिषाञ्चक्र / इञ्जिगिषांचक्र / इञ्जिगिषाम्बभूव / इञ्जिगिषांबभूव / इञ्जिगिषामास
उत्तम
इञ्जिगिषाञ्चकर / इञ्जिगिषांचकर / इञ्जिगिषाञ्चकार / इञ्जिगिषांचकार / इञ्जिगिषाम्बभूव / इञ्जिगिषांबभूव / इञ्जिगिषामास
इञ्जिगिषाञ्चकृव / इञ्जिगिषांचकृव / इञ्जिगिषाम्बभूविव / इञ्जिगिषांबभूविव / इञ्जिगिषामासिव
इञ्जिगिषाञ्चकृम / इञ्जिगिषांचकृम / इञ्जिगिषाम्बभूविम / इञ्जिगिषांबभूविम / इञ्जिगिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
इञ्जिगिषिता
इञ्जिगिषितारौ
इञ्जिगिषितारः
मध्यम
इञ्जिगिषितासि
इञ्जिगिषितास्थः
इञ्जिगिषितास्थ
उत्तम
इञ्जिगिषितास्मि
इञ्जिगिषितास्वः
इञ्जिगिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
इञ्जिगिषिष्यति
इञ्जिगिषिष्यतः
इञ्जिगिषिष्यन्ति
मध्यम
इञ्जिगिषिष्यसि
इञ्जिगिषिष्यथः
इञ्जिगिषिष्यथ
उत्तम
इञ्जिगिषिष्यामि
इञ्जिगिषिष्यावः
इञ्जिगिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
इञ्जिगिषतात् / इञ्जिगिषताद् / इञ्जिगिषतु
इञ्जिगिषताम्
इञ्जिगिषन्तु
मध्यम
इञ्जिगिषतात् / इञ्जिगिषताद् / इञ्जिगिष
इञ्जिगिषतम्
इञ्जिगिषत
उत्तम
इञ्जिगिषाणि
इञ्जिगिषाव
इञ्जिगिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐञ्जिगिषत् / ऐञ्जिगिषद्
ऐञ्जिगिषताम्
ऐञ्जिगिषन्
मध्यम
ऐञ्जिगिषः
ऐञ्जिगिषतम्
ऐञ्जिगिषत
उत्तम
ऐञ्जिगिषम्
ऐञ्जिगिषाव
ऐञ्जिगिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
इञ्जिगिषेत् / इञ्जिगिषेद्
इञ्जिगिषेताम्
इञ्जिगिषेयुः
मध्यम
इञ्जिगिषेः
इञ्जिगिषेतम्
इञ्जिगिषेत
उत्तम
इञ्जिगिषेयम्
इञ्जिगिषेव
इञ्जिगिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
इञ्जिगिष्यात् / इञ्जिगिष्याद्
इञ्जिगिष्यास्ताम्
इञ्जिगिष्यासुः
मध्यम
इञ्जिगिष्याः
इञ्जिगिष्यास्तम्
इञ्जिगिष्यास्त
उत्तम
इञ्जिगिष्यासम्
इञ्जिगिष्यास्व
इञ्जिगिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐञ्जिगिषीत् / ऐञ्जिगिषीद्
ऐञ्जिगिषिष्टाम्
ऐञ्जिगिषिषुः
मध्यम
ऐञ्जिगिषीः
ऐञ्जिगिषिष्टम्
ऐञ्जिगिषिष्ट
उत्तम
ऐञ्जिगिषिषम्
ऐञ्जिगिषिष्व
ऐञ्जिगिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐञ्जिगिषिष्यत् / ऐञ्जिगिषिष्यद्
ऐञ्जिगिषिष्यताम्
ऐञ्जिगिषिष्यन्
मध्यम
ऐञ्जिगिषिष्यः
ऐञ्जिगिषिष्यतम्
ऐञ्जिगिषिष्यत
उत्तम
ऐञ्जिगिषिष्यम्
ऐञ्जिगिषिष्याव
ऐञ्जिगिषिष्याम