इङ्ग् + णिच् धातुरूपाणि - इगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
इङ्गिता / इङ्गयिता
इङ्गितारौ / इङ्गयितारौ
इङ्गितारः / इङ्गयितारः
मध्यम
इङ्गितासे / इङ्गयितासे
इङ्गितासाथे / इङ्गयितासाथे
इङ्गिताध्वे / इङ्गयिताध्वे
उत्तम
इङ्गिताहे / इङ्गयिताहे
इङ्गितास्वहे / इङ्गयितास्वहे
इङ्गितास्महे / इङ्गयितास्महे