इङ्ग् + णिच् धातुरूपाणि - इगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
इङ्गयाञ्चक्रे / इङ्गयांचक्रे / इङ्गयाम्बभूवे / इङ्गयांबभूवे / इङ्गयामाहे
इङ्गयाञ्चक्राते / इङ्गयांचक्राते / इङ्गयाम्बभूवाते / इङ्गयांबभूवाते / इङ्गयामासाते
इङ्गयाञ्चक्रिरे / इङ्गयांचक्रिरे / इङ्गयाम्बभूविरे / इङ्गयांबभूविरे / इङ्गयामासिरे
मध्यम
इङ्गयाञ्चकृषे / इङ्गयांचकृषे / इङ्गयाम्बभूविषे / इङ्गयांबभूविषे / इङ्गयामासिषे
इङ्गयाञ्चक्राथे / इङ्गयांचक्राथे / इङ्गयाम्बभूवाथे / इङ्गयांबभूवाथे / इङ्गयामासाथे
इङ्गयाञ्चकृढ्वे / इङ्गयांचकृढ्वे / इङ्गयाम्बभूविध्वे / इङ्गयांबभूविध्वे / इङ्गयाम्बभूविढ्वे / इङ्गयांबभूविढ्वे / इङ्गयामासिध्वे
उत्तम
इङ्गयाञ्चक्रे / इङ्गयांचक्रे / इङ्गयाम्बभूवे / इङ्गयांबभूवे / इङ्गयामाहे
इङ्गयाञ्चकृवहे / इङ्गयांचकृवहे / इङ्गयाम्बभूविवहे / इङ्गयांबभूविवहे / इङ्गयामासिवहे
इङ्गयाञ्चकृमहे / इङ्गयांचकृमहे / इङ्गयाम्बभूविमहे / इङ्गयांबभूविमहे / इङ्गयामासिमहे