इङ्ग् + णिच् धातुरूपाणि - इगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
इङ्गिषीष्ट / इङ्गयिषीष्ट
इङ्गिषीयास्ताम् / इङ्गयिषीयास्ताम्
इङ्गिषीरन् / इङ्गयिषीरन्
मध्यम
इङ्गिषीष्ठाः / इङ्गयिषीष्ठाः
इङ्गिषीयास्थाम् / इङ्गयिषीयास्थाम्
इङ्गिषीध्वम् / इङ्गयिषीढ्वम् / इङ्गयिषीध्वम्
उत्तम
इङ्गिषीय / इङ्गयिषीय
इङ्गिषीवहि / इङ्गयिषीवहि
इङ्गिषीमहि / इङ्गयिषीमहि