इङ्ग् + णिच् धातुरूपाणि - इगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्गयते
इङ्गयेते
इङ्गयन्ते
मध्यम
इङ्गयसे
इङ्गयेथे
इङ्गयध्वे
उत्तम
इङ्गये
इङ्गयावहे
इङ्गयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्गयाञ्चक्रे / इङ्गयांचक्रे / इङ्गयाम्बभूव / इङ्गयांबभूव / इङ्गयामास
इङ्गयाञ्चक्राते / इङ्गयांचक्राते / इङ्गयाम्बभूवतुः / इङ्गयांबभूवतुः / इङ्गयामासतुः
इङ्गयाञ्चक्रिरे / इङ्गयांचक्रिरे / इङ्गयाम्बभूवुः / इङ्गयांबभूवुः / इङ्गयामासुः
मध्यम
इङ्गयाञ्चकृषे / इङ्गयांचकृषे / इङ्गयाम्बभूविथ / इङ्गयांबभूविथ / इङ्गयामासिथ
इङ्गयाञ्चक्राथे / इङ्गयांचक्राथे / इङ्गयाम्बभूवथुः / इङ्गयांबभूवथुः / इङ्गयामासथुः
इङ्गयाञ्चकृढ्वे / इङ्गयांचकृढ्वे / इङ्गयाम्बभूव / इङ्गयांबभूव / इङ्गयामास
उत्तम
इङ्गयाञ्चक्रे / इङ्गयांचक्रे / इङ्गयाम्बभूव / इङ्गयांबभूव / इङ्गयामास
इङ्गयाञ्चकृवहे / इङ्गयांचकृवहे / इङ्गयाम्बभूविव / इङ्गयांबभूविव / इङ्गयामासिव
इङ्गयाञ्चकृमहे / इङ्गयांचकृमहे / इङ्गयाम्बभूविम / इङ्गयांबभूविम / इङ्गयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्गयिता
इङ्गयितारौ
इङ्गयितारः
मध्यम
इङ्गयितासे
इङ्गयितासाथे
इङ्गयिताध्वे
उत्तम
इङ्गयिताहे
इङ्गयितास्वहे
इङ्गयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्गयिष्यते
इङ्गयिष्येते
इङ्गयिष्यन्ते
मध्यम
इङ्गयिष्यसे
इङ्गयिष्येथे
इङ्गयिष्यध्वे
उत्तम
इङ्गयिष्ये
इङ्गयिष्यावहे
इङ्गयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्गयताम्
इङ्गयेताम्
इङ्गयन्ताम्
मध्यम
इङ्गयस्व
इङ्गयेथाम्
इङ्गयध्वम्
उत्तम
इङ्गयै
इङ्गयावहै
इङ्गयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐङ्गयत
ऐङ्गयेताम्
ऐङ्गयन्त
मध्यम
ऐङ्गयथाः
ऐङ्गयेथाम्
ऐङ्गयध्वम्
उत्तम
ऐङ्गये
ऐङ्गयावहि
ऐङ्गयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्गयेत
इङ्गयेयाताम्
इङ्गयेरन्
मध्यम
इङ्गयेथाः
इङ्गयेयाथाम्
इङ्गयेध्वम्
उत्तम
इङ्गयेय
इङ्गयेवहि
इङ्गयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्गयिषीष्ट
इङ्गयिषीयास्ताम्
इङ्गयिषीरन्
मध्यम
इङ्गयिषीष्ठाः
इङ्गयिषीयास्थाम्
इङ्गयिषीढ्वम् / इङ्गयिषीध्वम्
उत्तम
इङ्गयिषीय
इङ्गयिषीवहि
इङ्गयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐञ्जिगत
ऐञ्जिगेताम्
ऐञ्जिगन्त
मध्यम
ऐञ्जिगथाः
ऐञ्जिगेथाम्
ऐञ्जिगध्वम्
उत्तम
ऐञ्जिगे
ऐञ्जिगावहि
ऐञ्जिगामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐङ्गयिष्यत
ऐङ्गयिष्येताम्
ऐङ्गयिष्यन्त
मध्यम
ऐङ्गयिष्यथाः
ऐङ्गयिष्येथाम्
ऐङ्गयिष्यध्वम्
उत्तम
ऐङ्गयिष्ये
ऐङ्गयिष्यावहि
ऐङ्गयिष्यामहि