इङ्ग् + णिच् धातुरूपाणि - इगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
इङ्गयिता
इङ्गयितारौ
इङ्गयितारः
मध्यम
इङ्गयितासि
इङ्गयितास्थः
इङ्गयितास्थ
उत्तम
इङ्गयितास्मि
इङ्गयितास्वः
इङ्गयितास्मः