इङ्ग् + णिच् धातुरूपाणि - इगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
इङ्गयाञ्चकार / इङ्गयांचकार / इङ्गयाम्बभूव / इङ्गयांबभूव / इङ्गयामास
इङ्गयाञ्चक्रतुः / इङ्गयांचक्रतुः / इङ्गयाम्बभूवतुः / इङ्गयांबभूवतुः / इङ्गयामासतुः
इङ्गयाञ्चक्रुः / इङ्गयांचक्रुः / इङ्गयाम्बभूवुः / इङ्गयांबभूवुः / इङ्गयामासुः
मध्यम
इङ्गयाञ्चकर्थ / इङ्गयांचकर्थ / इङ्गयाम्बभूविथ / इङ्गयांबभूविथ / इङ्गयामासिथ
इङ्गयाञ्चक्रथुः / इङ्गयांचक्रथुः / इङ्गयाम्बभूवथुः / इङ्गयांबभूवथुः / इङ्गयामासथुः
इङ्गयाञ्चक्र / इङ्गयांचक्र / इङ्गयाम्बभूव / इङ्गयांबभूव / इङ्गयामास
उत्तम
इङ्गयाञ्चकर / इङ्गयांचकर / इङ्गयाञ्चकार / इङ्गयांचकार / इङ्गयाम्बभूव / इङ्गयांबभूव / इङ्गयामास
इङ्गयाञ्चकृव / इङ्गयांचकृव / इङ्गयाम्बभूविव / इङ्गयांबभूविव / इङ्गयामासिव
इङ्गयाञ्चकृम / इङ्गयांचकृम / इङ्गयाम्बभूविम / इङ्गयांबभूविम / इङ्गयामासिम