इङ्ग् + णिच् धातुरूपाणि - इगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
इङ्गयाञ्चक्रे / इङ्गयांचक्रे / इङ्गयाम्बभूव / इङ्गयांबभूव / इङ्गयामास
इङ्गयाञ्चक्राते / इङ्गयांचक्राते / इङ्गयाम्बभूवतुः / इङ्गयांबभूवतुः / इङ्गयामासतुः
इङ्गयाञ्चक्रिरे / इङ्गयांचक्रिरे / इङ्गयाम्बभूवुः / इङ्गयांबभूवुः / इङ्गयामासुः
मध्यम
इङ्गयाञ्चकृषे / इङ्गयांचकृषे / इङ्गयाम्बभूविथ / इङ्गयांबभूविथ / इङ्गयामासिथ
इङ्गयाञ्चक्राथे / इङ्गयांचक्राथे / इङ्गयाम्बभूवथुः / इङ्गयांबभूवथुः / इङ्गयामासथुः
इङ्गयाञ्चकृढ्वे / इङ्गयांचकृढ्वे / इङ्गयाम्बभूव / इङ्गयांबभूव / इङ्गयामास
उत्तम
इङ्गयाञ्चक्रे / इङ्गयांचक्रे / इङ्गयाम्बभूव / इङ्गयांबभूव / इङ्गयामास
इङ्गयाञ्चकृवहे / इङ्गयांचकृवहे / इङ्गयाम्बभूविव / इङ्गयांबभूविव / इङ्गयामासिव
इङ्गयाञ्चकृमहे / इङ्गयांचकृमहे / इङ्गयाम्बभूविम / इङ्गयांबभूविम / इङ्गयामासिम