इङ्ख् + णिच् धातुरूपाणि - इखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्खयते
इङ्खयेते
इङ्खयन्ते
मध्यम
इङ्खयसे
इङ्खयेथे
इङ्खयध्वे
उत्तम
इङ्खये
इङ्खयावहे
इङ्खयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्खयाञ्चक्रे / इङ्खयांचक्रे / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
इङ्खयाञ्चक्राते / इङ्खयांचक्राते / इङ्खयाम्बभूवतुः / इङ्खयांबभूवतुः / इङ्खयामासतुः
इङ्खयाञ्चक्रिरे / इङ्खयांचक्रिरे / इङ्खयाम्बभूवुः / इङ्खयांबभूवुः / इङ्खयामासुः
मध्यम
इङ्खयाञ्चकृषे / इङ्खयांचकृषे / इङ्खयाम्बभूविथ / इङ्खयांबभूविथ / इङ्खयामासिथ
इङ्खयाञ्चक्राथे / इङ्खयांचक्राथे / इङ्खयाम्बभूवथुः / इङ्खयांबभूवथुः / इङ्खयामासथुः
इङ्खयाञ्चकृढ्वे / इङ्खयांचकृढ्वे / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
उत्तम
इङ्खयाञ्चक्रे / इङ्खयांचक्रे / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
इङ्खयाञ्चकृवहे / इङ्खयांचकृवहे / इङ्खयाम्बभूविव / इङ्खयांबभूविव / इङ्खयामासिव
इङ्खयाञ्चकृमहे / इङ्खयांचकृमहे / इङ्खयाम्बभूविम / इङ्खयांबभूविम / इङ्खयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्खयिता
इङ्खयितारौ
इङ्खयितारः
मध्यम
इङ्खयितासे
इङ्खयितासाथे
इङ्खयिताध्वे
उत्तम
इङ्खयिताहे
इङ्खयितास्वहे
इङ्खयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्खयिष्यते
इङ्खयिष्येते
इङ्खयिष्यन्ते
मध्यम
इङ्खयिष्यसे
इङ्खयिष्येथे
इङ्खयिष्यध्वे
उत्तम
इङ्खयिष्ये
इङ्खयिष्यावहे
इङ्खयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्खयताम्
इङ्खयेताम्
इङ्खयन्ताम्
मध्यम
इङ्खयस्व
इङ्खयेथाम्
इङ्खयध्वम्
उत्तम
इङ्खयै
इङ्खयावहै
इङ्खयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐङ्खयत
ऐङ्खयेताम्
ऐङ्खयन्त
मध्यम
ऐङ्खयथाः
ऐङ्खयेथाम्
ऐङ्खयध्वम्
उत्तम
ऐङ्खये
ऐङ्खयावहि
ऐङ्खयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्खयेत
इङ्खयेयाताम्
इङ्खयेरन्
मध्यम
इङ्खयेथाः
इङ्खयेयाथाम्
इङ्खयेध्वम्
उत्तम
इङ्खयेय
इङ्खयेवहि
इङ्खयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
इङ्खयिषीष्ट
इङ्खयिषीयास्ताम्
इङ्खयिषीरन्
मध्यम
इङ्खयिषीष्ठाः
इङ्खयिषीयास्थाम्
इङ्खयिषीढ्वम् / इङ्खयिषीध्वम्
उत्तम
इङ्खयिषीय
इङ्खयिषीवहि
इङ्खयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐञ्चिखत
ऐञ्चिखेताम्
ऐञ्चिखन्त
मध्यम
ऐञ्चिखथाः
ऐञ्चिखेथाम्
ऐञ्चिखध्वम्
उत्तम
ऐञ्चिखे
ऐञ्चिखावहि
ऐञ्चिखामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐङ्खयिष्यत
ऐङ्खयिष्येताम्
ऐङ्खयिष्यन्त
मध्यम
ऐङ्खयिष्यथाः
ऐङ्खयिष्येथाम्
ऐङ्खयिष्यध्वम्
उत्तम
ऐङ्खयिष्ये
ऐङ्खयिष्यावहि
ऐङ्खयिष्यामहि