आङ् + श्लङ्क् + यङ् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आशाश्लङ्क्ययतात् / आशाश्लङ्क्ययताद् / आशाश्लङ्क्ययतु
आशाश्लङ्क्ययताम्
आशाश्लङ्क्ययन्तु
मध्यम
आशाश्लङ्क्ययतात् / आशाश्लङ्क्ययताद् / आशाश्लङ्क्यय
आशाश्लङ्क्ययतम्
आशाश्लङ्क्ययत
उत्तम
आशाश्लङ्क्ययानि
आशाश्लङ्क्ययाव
आशाश्लङ्क्ययाम