आङ् + वा धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

वा गतिगन्धनयोः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आवायिषीष्ट / आवासीष्ट
आवायिषीयास्ताम् / आवासीयास्ताम्
आवायिषीरन् / आवासीरन्
मध्यम
आवायिषीष्ठाः / आवासीष्ठाः
आवायिषीयास्थाम् / आवासीयास्थाम्
आवायिषीढ्वम् / आवायिषीध्वम् / आवासीध्वम्
उत्तम
आवायिषीय / आवासीय
आवायिषीवहि / आवासीवहि
आवायिषीमहि / आवासीमहि