आङ् + वा धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

वा गतिगन्धनयोः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आवायात् / आवायाद्
आवायाताम्
आवायुः
मध्यम
आवायाः
आवायातम्
आवायात
उत्तम
आवायाम्
आवायाव
आवायाम