आङ् + रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
आरदति
आरदतः
आरदन्ति
मध्यम
आरदसि
आरदथः
आरदथ
उत्तम
आरदामि
आरदावः
आरदामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आरराद
आरेदतुः
आरेदुः
मध्यम
आरेदिथ
आरेदथुः
आरेद
उत्तम
आररद / आरराद
आरेदिव
आरेदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
आरदिता
आरदितारौ
आरदितारः
मध्यम
आरदितासि
आरदितास्थः
आरदितास्थ
उत्तम
आरदितास्मि
आरदितास्वः
आरदितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
आरदिष्यति
आरदिष्यतः
आरदिष्यन्ति
मध्यम
आरदिष्यसि
आरदिष्यथः
आरदिष्यथ
उत्तम
आरदिष्यामि
आरदिष्यावः
आरदिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
आरदतात् / आरदताद् / आरदतु
आरदताम्
आरदन्तु
मध्यम
आरदतात् / आरदताद् / आरद
आरदतम्
आरदत
उत्तम
आरदानि
आरदाव
आरदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आरदत् / आरदद्
आरदताम्
आरदन्
मध्यम
आरदः
आरदतम्
आरदत
उत्तम
आरदम्
आरदाव
आरदाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आरदेत् / आरदेद्
आरदेताम्
आरदेयुः
मध्यम
आरदेः
आरदेतम्
आरदेत
उत्तम
आरदेयम्
आरदेव
आरदेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आरद्यात् / आरद्याद्
आरद्यास्ताम्
आरद्यासुः
मध्यम
आरद्याः
आरद्यास्तम्
आरद्यास्त
उत्तम
आरद्यासम्
आरद्यास्व
आरद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आरादीत् / आरादीद् / आरदीत् / आरदीद्
आरादिष्टाम् / आरदिष्टाम्
आरादिषुः / आरदिषुः
मध्यम
आरादीः / आरदीः
आरादिष्टम् / आरदिष्टम्
आरादिष्ट / आरदिष्ट
उत्तम
आरादिषम् / आरदिषम्
आरादिष्व / आरदिष्व
आरादिष्म / आरदिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आरदिष्यत् / आरदिष्यद्
आरदिष्यताम्
आरदिष्यन्
मध्यम
आरदिष्यः
आरदिष्यतम्
आरदिष्यत
उत्तम
आरदिष्यम्
आरदिष्याव
आरदिष्याम