आङ् + रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आरादीत् / आरादीद् / आरदीत् / आरदीद्
आरादिष्टाम् / आरदिष्टाम्
आरादिषुः / आरदिषुः
मध्यम
आरादीः / आरदीः
आरादिष्टम् / आरदिष्टम्
आरादिष्ट / आरदिष्ट
उत्तम
आरादिषम् / आरदिषम्
आरादिष्व / आरदिष्व
आरादिष्म / आरदिष्म