आङ् + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आरङ्गिता
आरङ्गितारौ
आरङ्गितारः
मध्यम
आरङ्गितासे
आरङ्गितासाथे
आरङ्गिताध्वे
उत्तम
आरङ्गिताहे
आरङ्गितास्वहे
आरङ्गितास्महे