आङ् + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आरङ्ग्यत
आरङ्ग्येताम्
आरङ्ग्यन्त
मध्यम
आरङ्ग्यथाः
आरङ्ग्येथाम्
आरङ्ग्यध्वम्
उत्तम
आरङ्ग्ये
आरङ्ग्यावहि
आरङ्ग्यामहि