आङ् + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आरङ्गिषीष्ट
आरङ्गिषीयास्ताम्
आरङ्गिषीरन्
मध्यम
आरङ्गिषीष्ठाः
आरङ्गिषीयास्थाम्
आरङ्गिषीध्वम्
उत्तम
आरङ्गिषीय
आरङ्गिषीवहि
आरङ्गिषीमहि