आङ् + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
आरङ्गति
आरङ्गतः
आरङ्गन्ति
मध्यम
आरङ्गसि
आरङ्गथः
आरङ्गथ
उत्तम
आरङ्गामि
आरङ्गावः
आरङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आररङ्ग
आररङ्गतुः
आररङ्गुः
मध्यम
आररङ्गिथ
आररङ्गथुः
आररङ्ग
उत्तम
आररङ्ग
आररङ्गिव
आररङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
आरङ्गिता
आरङ्गितारौ
आरङ्गितारः
मध्यम
आरङ्गितासि
आरङ्गितास्थः
आरङ्गितास्थ
उत्तम
आरङ्गितास्मि
आरङ्गितास्वः
आरङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
आरङ्गिष्यति
आरङ्गिष्यतः
आरङ्गिष्यन्ति
मध्यम
आरङ्गिष्यसि
आरङ्गिष्यथः
आरङ्गिष्यथ
उत्तम
आरङ्गिष्यामि
आरङ्गिष्यावः
आरङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
आरङ्गतात् / आरङ्गताद् / आरङ्गतु
आरङ्गताम्
आरङ्गन्तु
मध्यम
आरङ्गतात् / आरङ्गताद् / आरङ्ग
आरङ्गतम्
आरङ्गत
उत्तम
आरङ्गाणि
आरङ्गाव
आरङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आरङ्गत् / आरङ्गद्
आरङ्गताम्
आरङ्गन्
मध्यम
आरङ्गः
आरङ्गतम्
आरङ्गत
उत्तम
आरङ्गम्
आरङ्गाव
आरङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आरङ्गेत् / आरङ्गेद्
आरङ्गेताम्
आरङ्गेयुः
मध्यम
आरङ्गेः
आरङ्गेतम्
आरङ्गेत
उत्तम
आरङ्गेयम्
आरङ्गेव
आरङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आरङ्ग्यात् / आरङ्ग्याद्
आरङ्ग्यास्ताम्
आरङ्ग्यासुः
मध्यम
आरङ्ग्याः
आरङ्ग्यास्तम्
आरङ्ग्यास्त
उत्तम
आरङ्ग्यासम्
आरङ्ग्यास्व
आरङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आरङ्गीत् / आरङ्गीद्
आरङ्गिष्टाम्
आरङ्गिषुः
मध्यम
आरङ्गीः
आरङ्गिष्टम्
आरङ्गिष्ट
उत्तम
आरङ्गिषम्
आरङ्गिष्व
आरङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आरङ्गिष्यत् / आरङ्गिष्यद्
आरङ्गिष्यताम्
आरङ्गिष्यन्
मध्यम
आरङ्गिष्यः
आरङ्गिष्यतम्
आरङ्गिष्यत
उत्तम
आरङ्गिष्यम्
आरङ्गिष्याव
आरङ्गिष्याम