आङ् + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आरङ्गेत् / आरङ्गेद्
आरङ्गेताम्
आरङ्गेयुः
मध्यम
आरङ्गेः
आरङ्गेतम्
आरङ्गेत
उत्तम
आरङ्गेयम्
आरङ्गेव
आरङ्गेम