आङ् + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आरङ्गिष्यति
आरङ्गिष्यतः
आरङ्गिष्यन्ति
मध्यम
आरङ्गिष्यसि
आरङ्गिष्यथः
आरङ्गिष्यथ
उत्तम
आरङ्गिष्यामि
आरङ्गिष्यावः
आरङ्गिष्यामः