आङ् + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आरङ्गिष्यत् / आरङ्गिष्यद्
आरङ्गिष्यताम्
आरङ्गिष्यन्
मध्यम
आरङ्गिष्यः
आरङ्गिष्यतम्
आरङ्गिष्यत
उत्तम
आरङ्गिष्यम्
आरङ्गिष्याव
आरङ्गिष्याम