आङ् + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आरङ्गिता
आरङ्गितारौ
आरङ्गितारः
मध्यम
आरङ्गितासि
आरङ्गितास्थः
आरङ्गितास्थ
उत्तम
आरङ्गितास्मि
आरङ्गितास्वः
आरङ्गितास्मः