आङ् + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आरङ्गीत् / आरङ्गीद्
आरङ्गिष्टाम्
आरङ्गिषुः
मध्यम
आरङ्गीः
आरङ्गिष्टम्
आरङ्गिष्ट
उत्तम
आरङ्गिषम्
आरङ्गिष्व
आरङ्गिष्म