आङ् + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आरङ्गत् / आरङ्गद्
आरङ्गताम्
आरङ्गन्
मध्यम
आरङ्गः
आरङ्गतम्
आरङ्गत
उत्तम
आरङ्गम्
आरङ्गाव
आरङ्गाम