आङ् + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आमुङ्ख्यत
आमुङ्ख्येताम्
आमुङ्ख्यन्त
मध्यम
आमुङ्ख्यथाः
आमुङ्ख्येथाम्
आमुङ्ख्यध्वम्
उत्तम
आमुङ्ख्ये
आमुङ्ख्यावहि
आमुङ्ख्यामहि