आङ् + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आमुङ्खेत् / आमुङ्खेद्
आमुङ्खेताम्
आमुङ्खेयुः
मध्यम
आमुङ्खेः
आमुङ्खेतम्
आमुङ्खेत
उत्तम
आमुङ्खेयम्
आमुङ्खेव
आमुङ्खेम