आङ् + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आमुङ्खतात् / आमुङ्खताद् / आमुङ्खतु
आमुङ्खताम्
आमुङ्खन्तु
मध्यम
आमुङ्खतात् / आमुङ्खताद् / आमुङ्ख
आमुङ्खतम्
आमुङ्खत
उत्तम
आमुङ्खानि
आमुङ्खाव
आमुङ्खाम