आङ् + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आमुङ्खिष्यति
आमुङ्खिष्यतः
आमुङ्खिष्यन्ति
मध्यम
आमुङ्खिष्यसि
आमुङ्खिष्यथः
आमुङ्खिष्यथ
उत्तम
आमुङ्खिष्यामि
आमुङ्खिष्यावः
आमुङ्खिष्यामः