आङ् + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आमुङ्खिष्यत् / आमुङ्खिष्यद्
आमुङ्खिष्यताम्
आमुङ्खिष्यन्
मध्यम
आमुङ्खिष्यः
आमुङ्खिष्यतम्
आमुङ्खिष्यत
उत्तम
आमुङ्खिष्यम्
आमुङ्खिष्याव
आमुङ्खिष्याम