आङ् + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आत्वङ्गि
आत्वङ्गिषाताम्
आत्वङ्गिषत
मध्यम
आत्वङ्गिष्ठाः
आत्वङ्गिषाथाम्
आत्वङ्गिढ्वम्
उत्तम
आत्वङ्गिषि
आत्वङ्गिष्वहि
आत्वङ्गिष्महि