आङ् + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आतत्वङ्गे
आतत्वङ्गाते
आतत्वङ्गिरे
मध्यम
आतत्वङ्गिषे
आतत्वङ्गाथे
आतत्वङ्गिध्वे
उत्तम
आतत्वङ्गे
आतत्वङ्गिवहे
आतत्वङ्गिमहे