आङ् + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आत्वङ्ग्यत
आत्वङ्ग्येताम्
आत्वङ्ग्यन्त
मध्यम
आत्वङ्ग्यथाः
आत्वङ्ग्येथाम्
आत्वङ्ग्यध्वम्
उत्तम
आत्वङ्ग्ये
आत्वङ्ग्यावहि
आत्वङ्ग्यामहि