आङ् + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आत्वङ्गिष्यति
आत्वङ्गिष्यतः
आत्वङ्गिष्यन्ति
मध्यम
आत्वङ्गिष्यसि
आत्वङ्गिष्यथः
आत्वङ्गिष्यथ
उत्तम
आत्वङ्गिष्यामि
आत्वङ्गिष्यावः
आत्वङ्गिष्यामः