आङ् + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आत्वङ्गिष्यत् / आत्वङ्गिष्यद्
आत्वङ्गिष्यताम्
आत्वङ्गिष्यन्
मध्यम
आत्वङ्गिष्यः
आत्वङ्गिष्यतम्
आत्वङ्गिष्यत
उत्तम
आत्वङ्गिष्यम्
आत्वङ्गिष्याव
आत्वङ्गिष्याम