आङ् + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आत्वङ्गिता
आत्वङ्गितारौ
आत्वङ्गितारः
मध्यम
आत्वङ्गितासि
आत्वङ्गितास्थः
आत्वङ्गितास्थ
उत्तम
आत्वङ्गितास्मि
आत्वङ्गितास्वः
आत्वङ्गितास्मः