आङ् + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आत्वङ्गीत् / आत्वङ्गीद्
आत्वङ्गिष्टाम्
आत्वङ्गिषुः
मध्यम
आत्वङ्गीः
आत्वङ्गिष्टम्
आत्वङ्गिष्ट
उत्तम
आत्वङ्गिषम्
आत्वङ्गिष्व
आत्वङ्गिष्म