आङ् + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आत्वङ्गति
आत्वङ्गतः
आत्वङ्गन्ति
मध्यम
आत्वङ्गसि
आत्वङ्गथः
आत्वङ्गथ
उत्तम
आत्वङ्गामि
आत्वङ्गावः
आत्वङ्गामः