आङ् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आच्योतेत् / आच्योतेद्
आच्योतेताम्
आच्योतेयुः
मध्यम
आच्योतेः
आच्योतेतम्
आच्योतेत
उत्तम
आच्योतेयम्
आच्योतेव
आच्योतेम