आङ् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आच्योततात् / आच्योतताद् / आच्योततु
आच्योतताम्
आच्योतन्तु
मध्यम
आच्योततात् / आच्योतताद् / आच्योत
आच्योततम्
आच्योतत
उत्तम
आच्योतानि
आच्योताव
आच्योताम