आङ् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आच्योतिष्यत् / आच्योतिष्यद्
आच्योतिष्यताम्
आच्योतिष्यन्
मध्यम
आच्योतिष्यः
आच्योतिष्यतम्
आच्योतिष्यत
उत्तम
आच्योतिष्यम्
आच्योतिष्याव
आच्योतिष्याम