आङ् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आच्योतिता
आच्योतितारौ
आच्योतितारः
मध्यम
आच्योतितासि
आच्योतितास्थः
आच्योतितास्थ
उत्तम
आच्योतितास्मि
आच्योतितास्वः
आच्योतितास्मः