आङ् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आच्युतत् / आच्युतद् / आच्योतीत् / आच्योतीद्
आच्युतताम् / आच्योतिष्टाम्
आच्युतन् / आच्योतिषुः
मध्यम
आच्युतः / आच्योतीः
आच्युततम् / आच्योतिष्टम्
आच्युतत / आच्योतिष्ट
उत्तम
आच्युतम् / आच्योतिषम्
आच्युताव / आच्योतिष्व
आच्युताम / आच्योतिष्म