आङ् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आचुच्योत
आचुच्युततुः
आचुच्युतुः
मध्यम
आचुच्योतिथ
आचुच्युतथुः
आचुच्युत
उत्तम
आचुच्योत
आचुच्युतिव
आचुच्युतिम