आङ् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आच्योतत् / आच्योतद्
आच्योतताम्
आच्योतन्
मध्यम
आच्योतः
आच्योततम्
आच्योतत
उत्तम
आच्योतम्
आच्योताव
आच्योताम