आङ् + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आचित्येत
आचित्येयाताम्
आचित्येरन्
मध्यम
आचित्येथाः
आचित्येयाथाम्
आचित्येध्वम्
उत्तम
आचित्येय
आचित्येवहि
आचित्येमहि