आङ् + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आचेतिता
आचेतितारौ
आचेतितारः
मध्यम
आचेतितासे
आचेतितासाथे
आचेतिताध्वे
उत्तम
आचेतिताहे
आचेतितास्वहे
आचेतितास्महे