आङ् + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आचेतेत् / आचेतेद्
आचेतेताम्
आचेतेयुः
मध्यम
आचेतेः
आचेतेतम्
आचेतेत
उत्तम
आचेतेयम्
आचेतेव
आचेतेम