आङ् + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आचेततात् / आचेतताद् / आचेततु
आचेतताम्
आचेतन्तु
मध्यम
आचेततात् / आचेतताद् / आचेत
आचेततम्
आचेतत
उत्तम
आचेतानि
आचेताव
आचेताम