आङ् + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आचेतिष्यति
आचेतिष्यतः
आचेतिष्यन्ति
मध्यम
आचेतिष्यसि
आचेतिष्यथः
आचेतिष्यथ
उत्तम
आचेतिष्यामि
आचेतिष्यावः
आचेतिष्यामः