आङ् + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आचेतिष्यत् / आचेतिष्यद्
आचेतिष्यताम्
आचेतिष्यन्
मध्यम
आचेतिष्यः
आचेतिष्यतम्
आचेतिष्यत
उत्तम
आचेतिष्यम्
आचेतिष्याव
आचेतिष्याम